B 137-6 Mahākālasaṃhitā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 137/6
Title: Mahākālasaṃhitā
Dimensions: 35 x 14 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/5
Remarks:
Reel No. B 137-6 Inventory No. 32655
Title Mahākālasaṃhitā
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; available folios: 1–30.
Size 35.0 x 14.0 cm
Folios 30
Lines per Folio 10
Foliation figures in the upper left-hand margin under the abbreviation ma. saṃ. dvā. and in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 3/5
Manuscript Features
Excerpts
Beginning
śrīmahāgurugaṇapatyādibhyo namaḥ || ||
śrīmahākāla uvāca ||
etāvān nityapūjāyā vidhir ukto mayā tava
naimittikāni kāmyāni sāṃprataṃ tvaṃ niśāmaya
nimittaṃ kiṃcid uddiśya yadā yāti sureśvari
tan naimittikam uddiṣṭaṃ nityavat tad api priye
kāmanāṃ kām api strī(!)yāṃ cittaṃ kṛtvā pravarttate |
tat kāmyam iti nirddiṣṭaṃ kāmanāphalasādhakaṃ ||
tatrāpi prathaṃ vakṣye karma naimittikaṃ śive
naimittikam iti prāyo vijñeyaṃ nityavad budhai(!) ||
śāradvāsaṃtikī (!) pūjā tathā caivoparāginī (!) ||
nimittattvenābhupetā tena naimittikī matā ||
etayor ananuṣṭḥānāt pāpaṃ tena ca nityaśaḥ
evaṃ sarvattra boddhavyaṃ sarveṣv eva nimittiṣu || (fol. 1v1–5)
End
varmabījaratnakuṃbhaḥ puṣpamālā tathaiva ca |
kṛtākṛtasamābhāṣyam utk(!)ānuktaṃ tato vadet ||
tataḥ sarvam upacāraṃ gṛhna(!) dvitayam eva ca |
gṛhnā(!) payayugaṃ cāpi mama sarvamanorathān ||
pūraya dvitayaṃ kūrva (!) tritayaṃ phaṭ trayaṃ tathā |
namaḥ svāhā carame sarvavastupradānakṛt || (fol. 30r8–10)
Colophon
(fol. )
Microfilm Details
Reel No. B 137/6
Date of Filming 22-10-1971
Exposures 32
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 13-12-2007
Bibliography