B 137-6 Mahākālasaṃhitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 137/6
Title: Mahākālasaṃhitā
Dimensions: 35 x 14 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/5
Remarks:


Reel No. B 137-6 Inventory No. 32655

Title Mahākālasaṃhitā

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 1–30.

Size 35.0 x 14.0 cm

Folios 30

Lines per Folio 10

Foliation figures in the upper left-hand margin under the abbreviation ma. saṃ. dvā. and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 3/5

Manuscript Features

Excerpts

Beginning

śrīmahāgurugaṇapatyādibhyo namaḥ ||     ||

śrīmahākāla uvāca ||

etāvān nityapūjāyā vidhir ukto mayā tava

naimittikāni kāmyāni sāṃprataṃ tvaṃ niśāmaya

nimittaṃ kiṃcid uddiśya yadā yāti sureśvari

tan naimittikam uddiṣṭaṃ nityavat tad api priye

kāmanāṃ kām api strī(!)yāṃ cittaṃ kṛtvā pravarttate |

tat kāmyam iti nirddiṣṭaṃ kāmanāphalasādhakaṃ ||

tatrāpi prathaṃ vakṣye karma naimittikaṃ śive

naimittikam iti prāyo vijñeyaṃ nityavad budhai(!) ||

śāradvāsaṃtikī (!) pūjā tathā caivoparāginī (!) ||

nimittattvenābhupetā tena naimittikī matā ||

etayor ananuṣṭḥānāt pāpaṃ tena ca nityaśaḥ

evaṃ sarvattra boddhavyaṃ sarveṣv eva nimittiṣu || (fol. 1v1–5)

End

varmabījaratnakuṃbhaḥ puṣpamālā tathaiva ca |

kṛtākṛtasamābhāṣyam utk(!)ānuktaṃ tato vadet ||

tataḥ sarvam upacāraṃ gṛhna(!) dvitayam eva ca |

gṛhnā(!) payayugaṃ cāpi mama sarvamanorathān ||

pūraya dvitayaṃ kūrva (!) tritayaṃ phaṭ trayaṃ tathā |

namaḥ svāhā carame sarvavastupradānakṛt || (fol. 30r8–10)

Colophon

 (fol. )

Microfilm Details

Reel No. B 137/6

Date of Filming 22-10-1971

Exposures 32

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-12-2007

Bibliography